Declension table of ?bādhayamāna

Deva

NeuterSingularDualPlural
Nominativebādhayamānam bādhayamāne bādhayamānāni
Vocativebādhayamāna bādhayamāne bādhayamānāni
Accusativebādhayamānam bādhayamāne bādhayamānāni
Instrumentalbādhayamānena bādhayamānābhyām bādhayamānaiḥ
Dativebādhayamānāya bādhayamānābhyām bādhayamānebhyaḥ
Ablativebādhayamānāt bādhayamānābhyām bādhayamānebhyaḥ
Genitivebādhayamānasya bādhayamānayoḥ bādhayamānānām
Locativebādhayamāne bādhayamānayoḥ bādhayamāneṣu

Compound bādhayamāna -

Adverb -bādhayamānam -bādhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria