Declension table of ?bādhayamāna

Deva

MasculineSingularDualPlural
Nominativebādhayamānaḥ bādhayamānau bādhayamānāḥ
Vocativebādhayamāna bādhayamānau bādhayamānāḥ
Accusativebādhayamānam bādhayamānau bādhayamānān
Instrumentalbādhayamānena bādhayamānābhyām bādhayamānaiḥ bādhayamānebhiḥ
Dativebādhayamānāya bādhayamānābhyām bādhayamānebhyaḥ
Ablativebādhayamānāt bādhayamānābhyām bādhayamānebhyaḥ
Genitivebādhayamānasya bādhayamānayoḥ bādhayamānānām
Locativebādhayamāne bādhayamānayoḥ bādhayamāneṣu

Compound bādhayamāna -

Adverb -bādhayamānam -bādhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria