Declension table of ?bādhanīya

Deva

NeuterSingularDualPlural
Nominativebādhanīyam bādhanīye bādhanīyāni
Vocativebādhanīya bādhanīye bādhanīyāni
Accusativebādhanīyam bādhanīye bādhanīyāni
Instrumentalbādhanīyena bādhanīyābhyām bādhanīyaiḥ
Dativebādhanīyāya bādhanīyābhyām bādhanīyebhyaḥ
Ablativebādhanīyāt bādhanīyābhyām bādhanīyebhyaḥ
Genitivebādhanīyasya bādhanīyayoḥ bādhanīyānām
Locativebādhanīye bādhanīyayoḥ bādhanīyeṣu

Compound bādhanīya -

Adverb -bādhanīyam -bādhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria