Declension table of ?bādhamāna

Deva

NeuterSingularDualPlural
Nominativebādhamānam bādhamāne bādhamānāni
Vocativebādhamāna bādhamāne bādhamānāni
Accusativebādhamānam bādhamāne bādhamānāni
Instrumentalbādhamānena bādhamānābhyām bādhamānaiḥ
Dativebādhamānāya bādhamānābhyām bādhamānebhyaḥ
Ablativebādhamānāt bādhamānābhyām bādhamānebhyaḥ
Genitivebādhamānasya bādhamānayoḥ bādhamānānām
Locativebādhamāne bādhamānayoḥ bādhamāneṣu

Compound bādhamāna -

Adverb -bādhamānam -bādhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria