Declension table of bādhaka

Deva

NeuterSingularDualPlural
Nominativebādhakam bādhake bādhakāni
Vocativebādhaka bādhake bādhakāni
Accusativebādhakam bādhake bādhakāni
Instrumentalbādhakena bādhakābhyām bādhakaiḥ
Dativebādhakāya bādhakābhyām bādhakebhyaḥ
Ablativebādhakāt bādhakābhyām bādhakebhyaḥ
Genitivebādhakasya bādhakayoḥ bādhakānām
Locativebādhake bādhakayoḥ bādhakeṣu

Compound bādhaka -

Adverb -bādhakam -bādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria