Declension table of bādhaka

Deva

MasculineSingularDualPlural
Nominativebādhakaḥ bādhakau bādhakāḥ
Vocativebādhaka bādhakau bādhakāḥ
Accusativebādhakam bādhakau bādhakān
Instrumentalbādhakena bādhakābhyām bādhakaiḥ bādhakebhiḥ
Dativebādhakāya bādhakābhyām bādhakebhyaḥ
Ablativebādhakāt bādhakābhyām bādhakebhyaḥ
Genitivebādhakasya bādhakayoḥ bādhakānām
Locativebādhake bādhakayoḥ bādhakeṣu

Compound bādhaka -

Adverb -bādhakam -bādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria