सुबन्तावली ?बाधबुद्धिप्रतिबध्यतावाद

Roma

पुमान्एकद्विबहु
प्रथमाबाधबुद्धिप्रतिबध्यतावादः बाधबुद्धिप्रतिबध्यतावादौ बाधबुद्धिप्रतिबध्यतावादाः
सम्बोधनम्बाधबुद्धिप्रतिबध्यतावाद बाधबुद्धिप्रतिबध्यतावादौ बाधबुद्धिप्रतिबध्यतावादाः
द्वितीयाबाधबुद्धिप्रतिबध्यतावादम् बाधबुद्धिप्रतिबध्यतावादौ बाधबुद्धिप्रतिबध्यतावादान्
तृतीयाबाधबुद्धिप्रतिबध्यतावादेन बाधबुद्धिप्रतिबध्यतावादाभ्याम् बाधबुद्धिप्रतिबध्यतावादैः बाधबुद्धिप्रतिबध्यतावादेभिः
चतुर्थीबाधबुद्धिप्रतिबध्यतावादाय बाधबुद्धिप्रतिबध्यतावादाभ्याम् बाधबुद्धिप्रतिबध्यतावादेभ्यः
पञ्चमीबाधबुद्धिप्रतिबध्यतावादात् बाधबुद्धिप्रतिबध्यतावादाभ्याम् बाधबुद्धिप्रतिबध्यतावादेभ्यः
षष्ठीबाधबुद्धिप्रतिबध्यतावादस्य बाधबुद्धिप्रतिबध्यतावादयोः बाधबुद्धिप्रतिबध्यतावादानाम्
सप्तमीबाधबुद्धिप्रतिबध्यतावादे बाधबुद्धिप्रतिबध्यतावादयोः बाधबुद्धिप्रतिबध्यतावादेषु

समास बाधबुद्धिप्रतिबध्यतावाद

अव्यय ॰बाधबुद्धिप्रतिबध्यतावादम् ॰बाधबुद्धिप्रतिबध्यतावादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria