Declension table of bādarāyaṇa

Deva

MasculineSingularDualPlural
Nominativebādarāyaṇaḥ bādarāyaṇau bādarāyaṇāḥ
Vocativebādarāyaṇa bādarāyaṇau bādarāyaṇāḥ
Accusativebādarāyaṇam bādarāyaṇau bādarāyaṇān
Instrumentalbādarāyaṇena bādarāyaṇābhyām bādarāyaṇaiḥ bādarāyaṇebhiḥ
Dativebādarāyaṇāya bādarāyaṇābhyām bādarāyaṇebhyaḥ
Ablativebādarāyaṇāt bādarāyaṇābhyām bādarāyaṇebhyaḥ
Genitivebādarāyaṇasya bādarāyaṇayoḥ bādarāyaṇānām
Locativebādarāyaṇe bādarāyaṇayoḥ bādarāyaṇeṣu

Compound bādarāyaṇa -

Adverb -bādarāyaṇam -bādarāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria