Declension table of bābhravya

Deva

MasculineSingularDualPlural
Nominativebābhravyaḥ bābhravyau bābhravyāḥ
Vocativebābhravya bābhravyau bābhravyāḥ
Accusativebābhravyam bābhravyau bābhravyān
Instrumentalbābhravyeṇa bābhravyābhyām bābhravyaiḥ bābhravyebhiḥ
Dativebābhravyāya bābhravyābhyām bābhravyebhyaḥ
Ablativebābhravyāt bābhravyābhyām bābhravyebhyaḥ
Genitivebābhravyasya bābhravyayoḥ bābhravyāṇām
Locativebābhravye bābhravyayoḥ bābhravyeṣu

Compound bābhravya -

Adverb -bābhravyam -bābhravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria