सुबन्तावली ?बाष्पविक्लबभाषिन्

Roma

पुमान्एकद्विबहु
प्रथमाबाष्पविक्लबभाषी बाष्पविक्लबभाषिणौ बाष्पविक्लबभाषिणः
सम्बोधनम्बाष्पविक्लबभाषिन् बाष्पविक्लबभाषिणौ बाष्पविक्लबभाषिणः
द्वितीयाबाष्पविक्लबभाषिणम् बाष्पविक्लबभाषिणौ बाष्पविक्लबभाषिणः
तृतीयाबाष्पविक्लबभाषिणा बाष्पविक्लबभाषिभ्याम् बाष्पविक्लबभाषिभिः
चतुर्थीबाष्पविक्लबभाषिणे बाष्पविक्लबभाषिभ्याम् बाष्पविक्लबभाषिभ्यः
पञ्चमीबाष्पविक्लबभाषिणः बाष्पविक्लबभाषिभ्याम् बाष्पविक्लबभाषिभ्यः
षष्ठीबाष्पविक्लबभाषिणः बाष्पविक्लबभाषिणोः बाष्पविक्लबभाषिणाम्
सप्तमीबाष्पविक्लबभाषिणि बाष्पविक्लबभाषिणोः बाष्पविक्लबभाषिषु

समास बाष्पविक्लबभाषि

अव्यय ॰बाष्पविक्लबभाषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria