सुबन्तावली ?बाष्पविक्लब

Roma

पुमान्एकद्विबहु
प्रथमाबाष्पविक्लबः बाष्पविक्लबौ बाष्पविक्लबाः
सम्बोधनम्बाष्पविक्लब बाष्पविक्लबौ बाष्पविक्लबाः
द्वितीयाबाष्पविक्लबम् बाष्पविक्लबौ बाष्पविक्लबान्
तृतीयाबाष्पविक्लबेन बाष्पविक्लबाभ्याम् बाष्पविक्लबैः बाष्पविक्लबेभिः
चतुर्थीबाष्पविक्लबाय बाष्पविक्लबाभ्याम् बाष्पविक्लबेभ्यः
पञ्चमीबाष्पविक्लबात् बाष्पविक्लबाभ्याम् बाष्पविक्लबेभ्यः
षष्ठीबाष्पविक्लबस्य बाष्पविक्लबयोः बाष्पविक्लबानाम्
सप्तमीबाष्पविक्लबे बाष्पविक्लबयोः बाष्पविक्लबेषु

समास बाष्पविक्लब

अव्यय ॰बाष्पविक्लबम् ॰बाष्पविक्लबात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria