सुबन्तावली ?बाष्पपर्याकुलेक्षणRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | बाष्पपर्याकुलेक्षणः | बाष्पपर्याकुलेक्षणौ | बाष्पपर्याकुलेक्षणाः |
सम्बोधनम् | बाष्पपर्याकुलेक्षण | बाष्पपर्याकुलेक्षणौ | बाष्पपर्याकुलेक्षणाः |
द्वितीया | बाष्पपर्याकुलेक्षणम् | बाष्पपर्याकुलेक्षणौ | बाष्पपर्याकुलेक्षणान् |
तृतीया | बाष्पपर्याकुलेक्षणेन | बाष्पपर्याकुलेक्षणाभ्याम् | बाष्पपर्याकुलेक्षणैः बाष्पपर्याकुलेक्षणेभिः |
चतुर्थी | बाष्पपर्याकुलेक्षणाय | बाष्पपर्याकुलेक्षणाभ्याम् | बाष्पपर्याकुलेक्षणेभ्यः |
पञ्चमी | बाष्पपर्याकुलेक्षणात् | बाष्पपर्याकुलेक्षणाभ्याम् | बाष्पपर्याकुलेक्षणेभ्यः |
षष्ठी | बाष्पपर्याकुलेक्षणस्य | बाष्पपर्याकुलेक्षणयोः | बाष्पपर्याकुलेक्षणानाम् |
सप्तमी | बाष्पपर्याकुलेक्षणे | बाष्पपर्याकुलेक्षणयोः | बाष्पपर्याकुलेक्षणेषु |