सुबन्तावली ?बाष्पहतेक्षण

Roma

पुमान्एकद्विबहु
प्रथमाबाष्पहतेक्षणः बाष्पहतेक्षणौ बाष्पहतेक्षणाः
सम्बोधनम्बाष्पहतेक्षण बाष्पहतेक्षणौ बाष्पहतेक्षणाः
द्वितीयाबाष्पहतेक्षणम् बाष्पहतेक्षणौ बाष्पहतेक्षणान्
तृतीयाबाष्पहतेक्षणेन बाष्पहतेक्षणाभ्याम् बाष्पहतेक्षणैः बाष्पहतेक्षणेभिः
चतुर्थीबाष्पहतेक्षणाय बाष्पहतेक्षणाभ्याम् बाष्पहतेक्षणेभ्यः
पञ्चमीबाष्पहतेक्षणात् बाष्पहतेक्षणाभ्याम् बाष्पहतेक्षणेभ्यः
षष्ठीबाष्पहतेक्षणस्य बाष्पहतेक्षणयोः बाष्पहतेक्षणानाम्
सप्तमीबाष्पहतेक्षणे बाष्पहतेक्षणयोः बाष्पहतेक्षणेषु

समास बाष्पहतेक्षण

अव्यय ॰बाष्पहतेक्षणम् ॰बाष्पहतेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria