सुबन्तावली ?बाष्पदुर्दिन

Roma

पुमान्एकद्विबहु
प्रथमाबाष्पदुर्दिनः बाष्पदुर्दिनौ बाष्पदुर्दिनाः
सम्बोधनम्बाष्पदुर्दिन बाष्पदुर्दिनौ बाष्पदुर्दिनाः
द्वितीयाबाष्पदुर्दिनम् बाष्पदुर्दिनौ बाष्पदुर्दिनान्
तृतीयाबाष्पदुर्दिनेन बाष्पदुर्दिनाभ्याम् बाष्पदुर्दिनैः बाष्पदुर्दिनेभिः
चतुर्थीबाष्पदुर्दिनाय बाष्पदुर्दिनाभ्याम् बाष्पदुर्दिनेभ्यः
पञ्चमीबाष्पदुर्दिनात् बाष्पदुर्दिनाभ्याम् बाष्पदुर्दिनेभ्यः
षष्ठीबाष्पदुर्दिनस्य बाष्पदुर्दिनयोः बाष्पदुर्दिनानाम्
सप्तमीबाष्पदुर्दिने बाष्पदुर्दिनयोः बाष्पदुर्दिनेषु

समास बाष्पदुर्दिन

अव्यय ॰बाष्पदुर्दिनम् ॰बाष्पदुर्दिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria