सुबन्तावली ?बाष्पायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबाष्पायिष्यन्ती बाष्पायिष्यन्त्यौ बाष्पायिष्यन्त्यः
सम्बोधनम्बाष्पायिष्यन्ति बाष्पायिष्यन्त्यौ बाष्पायिष्यन्त्यः
द्वितीयाबाष्पायिष्यन्तीम् बाष्पायिष्यन्त्यौ बाष्पायिष्यन्तीः
तृतीयाबाष्पायिष्यन्त्या बाष्पायिष्यन्तीभ्याम् बाष्पायिष्यन्तीभिः
चतुर्थीबाष्पायिष्यन्त्यै बाष्पायिष्यन्तीभ्याम् बाष्पायिष्यन्तीभ्यः
पञ्चमीबाष्पायिष्यन्त्याः बाष्पायिष्यन्तीभ्याम् बाष्पायिष्यन्तीभ्यः
षष्ठीबाष्पायिष्यन्त्याः बाष्पायिष्यन्त्योः बाष्पायिष्यन्तीनाम्
सप्तमीबाष्पायिष्यन्त्याम् बाष्पायिष्यन्त्योः बाष्पायिष्यन्तीषु

समास बाष्पायिष्यन्ति बाष्पायिष्यन्ती

अव्यय ॰बाष्पायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria