सुबन्तावली ?बाष्पायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबाष्पायिष्यमाणः बाष्पायिष्यमाणौ बाष्पायिष्यमाणाः
सम्बोधनम्बाष्पायिष्यमाण बाष्पायिष्यमाणौ बाष्पायिष्यमाणाः
द्वितीयाबाष्पायिष्यमाणम् बाष्पायिष्यमाणौ बाष्पायिष्यमाणान्
तृतीयाबाष्पायिष्यमाणेन बाष्पायिष्यमाणाभ्याम् बाष्पायिष्यमाणैः बाष्पायिष्यमाणेभिः
चतुर्थीबाष्पायिष्यमाणाय बाष्पायिष्यमाणाभ्याम् बाष्पायिष्यमाणेभ्यः
पञ्चमीबाष्पायिष्यमाणात् बाष्पायिष्यमाणाभ्याम् बाष्पायिष्यमाणेभ्यः
षष्ठीबाष्पायिष्यमाणस्य बाष्पायिष्यमाणयोः बाष्पायिष्यमाणानाम्
सप्तमीबाष्पायिष्यमाणे बाष्पायिष्यमाणयोः बाष्पायिष्यमाणेषु

समास बाष्पायिष्यमाण

अव्यय ॰बाष्पायिष्यमाणम् ॰बाष्पायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria