सुबन्तावली ?बाष्पाम्बुपूर

Roma

पुमान्एकद्विबहु
प्रथमाबाष्पाम्बुपूरः बाष्पाम्बुपूरौ बाष्पाम्बुपूराः
सम्बोधनम्बाष्पाम्बुपूर बाष्पाम्बुपूरौ बाष्पाम्बुपूराः
द्वितीयाबाष्पाम्बुपूरम् बाष्पाम्बुपूरौ बाष्पाम्बुपूरान्
तृतीयाबाष्पाम्बुपूरेण बाष्पाम्बुपूराभ्याम् बाष्पाम्बुपूरैः बाष्पाम्बुपूरेभिः
चतुर्थीबाष्पाम्बुपूराय बाष्पाम्बुपूराभ्याम् बाष्पाम्बुपूरेभ्यः
पञ्चमीबाष्पाम्बुपूरात् बाष्पाम्बुपूराभ्याम् बाष्पाम्बुपूरेभ्यः
षष्ठीबाष्पाम्बुपूरस्य बाष्पाम्बुपूरयोः बाष्पाम्बुपूराणाम्
सप्तमीबाष्पाम्बुपूरे बाष्पाम्बुपूरयोः बाष्पाम्बुपूरेषु

समास बाष्पाम्बुपूर

अव्यय ॰बाष्पाम्बुपूरम् ॰बाष्पाम्बुपूरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria