सुबन्तावली ?बाणपथवर्तिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबाणपथवर्ति बाणपथवर्तिनी बाणपथवर्तीनि
सम्बोधनम्बाणपथवर्तिन् बाणपथवर्ति बाणपथवर्तिनी बाणपथवर्तीनि
द्वितीयाबाणपथवर्ति बाणपथवर्तिनी बाणपथवर्तीनि
तृतीयाबाणपथवर्तिना बाणपथवर्तिभ्याम् बाणपथवर्तिभिः
चतुर्थीबाणपथवर्तिने बाणपथवर्तिभ्याम् बाणपथवर्तिभ्यः
पञ्चमीबाणपथवर्तिनः बाणपथवर्तिभ्याम् बाणपथवर्तिभ्यः
षष्ठीबाणपथवर्तिनः बाणपथवर्तिनोः बाणपथवर्तिनाम्
सप्तमीबाणपथवर्तिनि बाणपथवर्तिनोः बाणपथवर्तिषु

समास बाणपथवर्ति

अव्यय ॰बाणपथवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria