सुबन्तावली ?बाणपथातीता

Roma

स्त्रीएकद्विबहु
प्रथमाबाणपथातीता बाणपथातीते बाणपथातीताः
सम्बोधनम्बाणपथातीते बाणपथातीते बाणपथातीताः
द्वितीयाबाणपथातीताम् बाणपथातीते बाणपथातीताः
तृतीयाबाणपथातीतया बाणपथातीताभ्याम् बाणपथातीताभिः
चतुर्थीबाणपथातीतायै बाणपथातीताभ्याम् बाणपथातीताभ्यः
पञ्चमीबाणपथातीतायाः बाणपथातीताभ्याम् बाणपथातीताभ्यः
षष्ठीबाणपथातीतायाः बाणपथातीतयोः बाणपथातीतानाम्
सप्तमीबाणपथातीतायाम् बाणपथातीतयोः बाणपथातीतासु

अव्यय ॰बाणपथातीतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria