सुबन्तावली ?बाणपथातीत

Roma

नपुंसकम्एकद्विबहु
प्रथमाबाणपथातीतम् बाणपथातीते बाणपथातीतानि
सम्बोधनम्बाणपथातीत बाणपथातीते बाणपथातीतानि
द्वितीयाबाणपथातीतम् बाणपथातीते बाणपथातीतानि
तृतीयाबाणपथातीतेन बाणपथातीताभ्याम् बाणपथातीतैः
चतुर्थीबाणपथातीताय बाणपथातीताभ्याम् बाणपथातीतेभ्यः
पञ्चमीबाणपथातीतात् बाणपथातीताभ्याम् बाणपथातीतेभ्यः
षष्ठीबाणपथातीतस्य बाणपथातीतयोः बाणपथातीतानाम्
सप्तमीबाणपथातीते बाणपथातीतयोः बाणपथातीतेषु

समास बाणपथातीत

अव्यय ॰बाणपथातीतम् ॰बाणपथातीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria