सुबन्तावली ?बाणपथ

Roma

पुमान्एकद्विबहु
प्रथमाबाणपथः बाणपथौ बाणपथाः
सम्बोधनम्बाणपथ बाणपथौ बाणपथाः
द्वितीयाबाणपथम् बाणपथौ बाणपथान्
तृतीयाबाणपथेन बाणपथाभ्याम् बाणपथैः बाणपथेभिः
चतुर्थीबाणपथाय बाणपथाभ्याम् बाणपथेभ्यः
पञ्चमीबाणपथात् बाणपथाभ्याम् बाणपथेभ्यः
षष्ठीबाणपथस्य बाणपथयोः बाणपथानाम्
सप्तमीबाणपथे बाणपथयोः बाणपथेषु

समास बाणपथ

अव्यय ॰बाणपथम् ॰बाणपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria