Declension table of bāṇaliṅga

Deva

NeuterSingularDualPlural
Nominativebāṇaliṅgam bāṇaliṅge bāṇaliṅgāni
Vocativebāṇaliṅga bāṇaliṅge bāṇaliṅgāni
Accusativebāṇaliṅgam bāṇaliṅge bāṇaliṅgāni
Instrumentalbāṇaliṅgena bāṇaliṅgābhyām bāṇaliṅgaiḥ
Dativebāṇaliṅgāya bāṇaliṅgābhyām bāṇaliṅgebhyaḥ
Ablativebāṇaliṅgāt bāṇaliṅgābhyām bāṇaliṅgebhyaḥ
Genitivebāṇaliṅgasya bāṇaliṅgayoḥ bāṇaliṅgānām
Locativebāṇaliṅge bāṇaliṅgayoḥ bāṇaliṅgeṣu

Compound bāṇaliṅga -

Adverb -bāṇaliṅgam -bāṇaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria