सुबन्तावली ?बाणहन्

Roma

पुमान्एकद्विबहु
प्रथमाबाणहा बाणहनौ बाणहनः
सम्बोधनम्बाणहन् बाणहनौ बाणहनः
द्वितीयाबाणहनम् बाणहनौ बाणघ्नः
तृतीयाबाणघ्ना बाणहभ्याम् बाणहभिः
चतुर्थीबाणघ्ने बाणहभ्याम् बाणहभ्यः
पञ्चमीबाणघ्नः बाणहभ्याम् बाणहभ्यः
षष्ठीबाणघ्नः बाणघ्नोः बाणघ्नाम्
सप्तमीबाणहनि बाणघ्नि बाणघ्नोः बाणहसु

अव्यय ॰बाणहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria