Declension table of ?bāḍya

Deva

MasculineSingularDualPlural
Nominativebāḍyaḥ bāḍyau bāḍyāḥ
Vocativebāḍya bāḍyau bāḍyāḥ
Accusativebāḍyam bāḍyau bāḍyān
Instrumentalbāḍyena bāḍyābhyām bāḍyaiḥ bāḍyebhiḥ
Dativebāḍyāya bāḍyābhyām bāḍyebhyaḥ
Ablativebāḍyāt bāḍyābhyām bāḍyebhyaḥ
Genitivebāḍyasya bāḍyayoḥ bāḍyānām
Locativebāḍye bāḍyayoḥ bāḍyeṣu

Compound bāḍya -

Adverb -bāḍyam -bāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria