Declension table of ?bāḍiṣyat

Deva

MasculineSingularDualPlural
Nominativebāḍiṣyan bāḍiṣyantau bāḍiṣyantaḥ
Vocativebāḍiṣyan bāḍiṣyantau bāḍiṣyantaḥ
Accusativebāḍiṣyantam bāḍiṣyantau bāḍiṣyataḥ
Instrumentalbāḍiṣyatā bāḍiṣyadbhyām bāḍiṣyadbhiḥ
Dativebāḍiṣyate bāḍiṣyadbhyām bāḍiṣyadbhyaḥ
Ablativebāḍiṣyataḥ bāḍiṣyadbhyām bāḍiṣyadbhyaḥ
Genitivebāḍiṣyataḥ bāḍiṣyatoḥ bāḍiṣyatām
Locativebāḍiṣyati bāḍiṣyatoḥ bāḍiṣyatsu

Compound bāḍiṣyat -

Adverb -bāḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria