Declension table of ?bāḍat

Deva

MasculineSingularDualPlural
Nominativebāḍan bāḍantau bāḍantaḥ
Vocativebāḍan bāḍantau bāḍantaḥ
Accusativebāḍantam bāḍantau bāḍataḥ
Instrumentalbāḍatā bāḍadbhyām bāḍadbhiḥ
Dativebāḍate bāḍadbhyām bāḍadbhyaḥ
Ablativebāḍataḥ bāḍadbhyām bāḍadbhyaḥ
Genitivebāḍataḥ bāḍatoḥ bāḍatām
Locativebāḍati bāḍatoḥ bāḍatsu

Compound bāḍat -

Adverb -bāḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria