Declension table of ?bāḍamānā

Deva

FeminineSingularDualPlural
Nominativebāḍamānā bāḍamāne bāḍamānāḥ
Vocativebāḍamāne bāḍamāne bāḍamānāḥ
Accusativebāḍamānām bāḍamāne bāḍamānāḥ
Instrumentalbāḍamānayā bāḍamānābhyām bāḍamānābhiḥ
Dativebāḍamānāyai bāḍamānābhyām bāḍamānābhyaḥ
Ablativebāḍamānāyāḥ bāḍamānābhyām bāḍamānābhyaḥ
Genitivebāḍamānāyāḥ bāḍamānayoḥ bāḍamānānām
Locativebāḍamānāyām bāḍamānayoḥ bāḍamānāsu

Adverb -bāḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria