सुबन्तावली ?बटुकपञ्जर

Roma

नपुंसकम्एकद्विबहु
प्रथमाबटुकपञ्जरम् बटुकपञ्जरे बटुकपञ्जराणि
सम्बोधनम्बटुकपञ्जर बटुकपञ्जरे बटुकपञ्जराणि
द्वितीयाबटुकपञ्जरम् बटुकपञ्जरे बटुकपञ्जराणि
तृतीयाबटुकपञ्जरेण बटुकपञ्जराभ्याम् बटुकपञ्जरैः
चतुर्थीबटुकपञ्जराय बटुकपञ्जराभ्याम् बटुकपञ्जरेभ्यः
पञ्चमीबटुकपञ्जरात् बटुकपञ्जराभ्याम् बटुकपञ्जरेभ्यः
षष्ठीबटुकपञ्जरस्य बटुकपञ्जरयोः बटुकपञ्जराणाम्
सप्तमीबटुकपञ्जरे बटुकपञ्जरयोः बटुकपञ्जरेषु

समास बटुकपञ्जर

अव्यय ॰बटुकपञ्जरम् ॰बटुकपञ्जरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria