सुबन्तावली ?बटुकपञ्चाङ्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमाबटुकपञ्चाङ्गम् बटुकपञ्चाङ्गे बटुकपञ्चाङ्गानि
सम्बोधनम्बटुकपञ्चाङ्ग बटुकपञ्चाङ्गे बटुकपञ्चाङ्गानि
द्वितीयाबटुकपञ्चाङ्गम् बटुकपञ्चाङ्गे बटुकपञ्चाङ्गानि
तृतीयाबटुकपञ्चाङ्गेन बटुकपञ्चाङ्गाभ्याम् बटुकपञ्चाङ्गैः
चतुर्थीबटुकपञ्चाङ्गाय बटुकपञ्चाङ्गाभ्याम् बटुकपञ्चाङ्गेभ्यः
पञ्चमीबटुकपञ्चाङ्गात् बटुकपञ्चाङ्गाभ्याम् बटुकपञ्चाङ्गेभ्यः
षष्ठीबटुकपञ्चाङ्गस्य बटुकपञ्चाङ्गयोः बटुकपञ्चाङ्गानाम्
सप्तमीबटुकपञ्चाङ्गे बटुकपञ्चाङ्गयोः बटुकपञ्चाङ्गेषु

समास बटुकपञ्चाङ्ग

अव्यय ॰बटुकपञ्चाङ्गम् ॰बटुकपञ्चाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria