सुबन्तावली ?बटुकभैरवपञ्चाङ्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमाबटुकभैरवपञ्चाङ्गम् बटुकभैरवपञ्चाङ्गे बटुकभैरवपञ्चाङ्गानि
सम्बोधनम्बटुकभैरवपञ्चाङ्ग बटुकभैरवपञ्चाङ्गे बटुकभैरवपञ्चाङ्गानि
द्वितीयाबटुकभैरवपञ्चाङ्गम् बटुकभैरवपञ्चाङ्गे बटुकभैरवपञ्चाङ्गानि
तृतीयाबटुकभैरवपञ्चाङ्गेन बटुकभैरवपञ्चाङ्गाभ्याम् बटुकभैरवपञ्चाङ्गैः
चतुर्थीबटुकभैरवपञ्चाङ्गाय बटुकभैरवपञ्चाङ्गाभ्याम् बटुकभैरवपञ्चाङ्गेभ्यः
पञ्चमीबटुकभैरवपञ्चाङ्गात् बटुकभैरवपञ्चाङ्गाभ्याम् बटुकभैरवपञ्चाङ्गेभ्यः
षष्ठीबटुकभैरवपञ्चाङ्गस्य बटुकभैरवपञ्चाङ्गयोः बटुकभैरवपञ्चाङ्गानाम्
सप्तमीबटुकभैरवपञ्चाङ्गे बटुकभैरवपञ्चाङ्गयोः बटुकभैरवपञ्चाङ्गेषु

समास बटुकभैरवपञ्चाङ्ग

अव्यय ॰बटुकभैरवपञ्चाङ्गम् ॰बटुकभैरवपञ्चाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria