सुबन्तावली ?बटुकाष्टशतनामन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबटुकाष्टशतनाम बटुकाष्टशतनाम्नी बटुकाष्टशतनामानि
सम्बोधनम्बटुकाष्टशतनामन् बटुकाष्टशतनाम बटुकाष्टशतनाम्नी बटुकाष्टशतनामानि
द्वितीयाबटुकाष्टशतनाम बटुकाष्टशतनाम्नी बटुकाष्टशतनामानि
तृतीयाबटुकाष्टशतनाम्ना बटुकाष्टशतनामभ्याम् बटुकाष्टशतनामभिः
चतुर्थीबटुकाष्टशतनाम्ने बटुकाष्टशतनामभ्याम् बटुकाष्टशतनामभ्यः
पञ्चमीबटुकाष्टशतनाम्नः बटुकाष्टशतनामभ्याम् बटुकाष्टशतनामभ्यः
षष्ठीबटुकाष्टशतनाम्नः बटुकाष्टशतनाम्नोः बटुकाष्टशतनाम्नाम्
सप्तमीबटुकाष्टशतनाम्नि बटुकाष्टशतनामनि बटुकाष्टशतनाम्नोः बटुकाष्टशतनामसु

समास बटुकाष्टशतनाम

अव्यय ॰बटुकाष्टशतनाम ॰बटुकाष्टशतनामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria