सुबन्तावली ?बटरक

Roma

नपुंसकम्एकद्विबहु
प्रथमाबटरकम् बटरके बटरकाणि
सम्बोधनम्बटरक बटरके बटरकाणि
द्वितीयाबटरकम् बटरके बटरकाणि
तृतीयाबटरकेण बटरकाभ्याम् बटरकैः
चतुर्थीबटरकाय बटरकाभ्याम् बटरकेभ्यः
पञ्चमीबटरकात् बटरकाभ्याम् बटरकेभ्यः
षष्ठीबटरकस्य बटरकयोः बटरकाणाम्
सप्तमीबटरके बटरकयोः बटरकेषु

समास बटरक

अव्यय ॰बटरकम् ॰बटरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria