सुबन्तावली ?बणत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबणत् बणन्ती बणती बणन्ति
सम्बोधनम्बणत् बणन्ती बणती बणन्ति
द्वितीयाबणत् बणन्ती बणती बणन्ति
तृतीयाबणता बणद्भ्याम् बणद्भिः
चतुर्थीबणते बणद्भ्याम् बणद्भ्यः
पञ्चमीबणतः बणद्भ्याम् बणद्भ्यः
षष्ठीबणतः बणतोः बणताम्
सप्तमीबणति बणतोः बणत्सु

अव्यय ॰बणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria