सुबन्तावली ?बणत्

Roma

पुमान्एकद्विबहु
प्रथमाबणन् बणन्तौ बणन्तः
सम्बोधनम्बणन् बणन्तौ बणन्तः
द्वितीयाबणन्तम् बणन्तौ बणतः
तृतीयाबणता बणद्भ्याम् बणद्भिः
चतुर्थीबणते बणद्भ्याम् बणद्भ्यः
पञ्चमीबणतः बणद्भ्याम् बणद्भ्यः
षष्ठीबणतः बणतोः बणताम्
सप्तमीबणति बणतोः बणत्सु

समास बणत्

अव्यय ॰बणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria