सुबन्तावली ?बणमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाबणमानम् बणमाने बणमानानि
सम्बोधनम्बणमान बणमाने बणमानानि
द्वितीयाबणमानम् बणमाने बणमानानि
तृतीयाबणमानेन बणमानाभ्याम् बणमानैः
चतुर्थीबणमानाय बणमानाभ्याम् बणमानेभ्यः
पञ्चमीबणमानात् बणमानाभ्याम् बणमानेभ्यः
षष्ठीबणमानस्य बणमानयोः बणमानानाम्
सप्तमीबणमाने बणमानयोः बणमानेषु

समास बणमान

अव्यय ॰बणमानम् ॰बणमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria