Declension table of ?baṃhita

Deva

MasculineSingularDualPlural
Nominativebaṃhitaḥ baṃhitau baṃhitāḥ
Vocativebaṃhita baṃhitau baṃhitāḥ
Accusativebaṃhitam baṃhitau baṃhitān
Instrumentalbaṃhitena baṃhitābhyām baṃhitaiḥ baṃhitebhiḥ
Dativebaṃhitāya baṃhitābhyām baṃhitebhyaḥ
Ablativebaṃhitāt baṃhitābhyām baṃhitebhyaḥ
Genitivebaṃhitasya baṃhitayoḥ baṃhitānām
Locativebaṃhite baṃhitayoḥ baṃhiteṣu

Compound baṃhita -

Adverb -baṃhitam -baṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria