Declension table of ?baṃhiṣṭhā

Deva

FeminineSingularDualPlural
Nominativebaṃhiṣṭhā baṃhiṣṭhe baṃhiṣṭhāḥ
Vocativebaṃhiṣṭhe baṃhiṣṭhe baṃhiṣṭhāḥ
Accusativebaṃhiṣṭhām baṃhiṣṭhe baṃhiṣṭhāḥ
Instrumentalbaṃhiṣṭhayā baṃhiṣṭhābhyām baṃhiṣṭhābhiḥ
Dativebaṃhiṣṭhāyai baṃhiṣṭhābhyām baṃhiṣṭhābhyaḥ
Ablativebaṃhiṣṭhāyāḥ baṃhiṣṭhābhyām baṃhiṣṭhābhyaḥ
Genitivebaṃhiṣṭhāyāḥ baṃhiṣṭhayoḥ baṃhiṣṭhānām
Locativebaṃhiṣṭhāyām baṃhiṣṭhayoḥ baṃhiṣṭhāsu

Adverb -baṃhiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria