सुबन्तावली ?बंहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबंहयिष्यन्ती बंहयिष्यन्त्यौ बंहयिष्यन्त्यः
सम्बोधनम्बंहयिष्यन्ति बंहयिष्यन्त्यौ बंहयिष्यन्त्यः
द्वितीयाबंहयिष्यन्तीम् बंहयिष्यन्त्यौ बंहयिष्यन्तीः
तृतीयाबंहयिष्यन्त्या बंहयिष्यन्तीभ्याम् बंहयिष्यन्तीभिः
चतुर्थीबंहयिष्यन्त्यै बंहयिष्यन्तीभ्याम् बंहयिष्यन्तीभ्यः
पञ्चमीबंहयिष्यन्त्याः बंहयिष्यन्तीभ्याम् बंहयिष्यन्तीभ्यः
षष्ठीबंहयिष्यन्त्याः बंहयिष्यन्त्योः बंहयिष्यन्तीनाम्
सप्तमीबंहयिष्यन्त्याम् बंहयिष्यन्त्योः बंहयिष्यन्तीषु

समास बंहयिष्यन्ति बंहयिष्यन्ती

अव्यय ॰बंहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria