Declension table of ?baṃhayamāna

Deva

NeuterSingularDualPlural
Nominativebaṃhayamānam baṃhayamāne baṃhayamānāni
Vocativebaṃhayamāna baṃhayamāne baṃhayamānāni
Accusativebaṃhayamānam baṃhayamāne baṃhayamānāni
Instrumentalbaṃhayamānena baṃhayamānābhyām baṃhayamānaiḥ
Dativebaṃhayamānāya baṃhayamānābhyām baṃhayamānebhyaḥ
Ablativebaṃhayamānāt baṃhayamānābhyām baṃhayamānebhyaḥ
Genitivebaṃhayamānasya baṃhayamānayoḥ baṃhayamānānām
Locativebaṃhayamāne baṃhayamānayoḥ baṃhayamāneṣu

Compound baṃhayamāna -

Adverb -baṃhayamānam -baṃhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria