Declension table of ?bṛhyamāṇā

Deva

FeminineSingularDualPlural
Nominativebṛhyamāṇā bṛhyamāṇe bṛhyamāṇāḥ
Vocativebṛhyamāṇe bṛhyamāṇe bṛhyamāṇāḥ
Accusativebṛhyamāṇām bṛhyamāṇe bṛhyamāṇāḥ
Instrumentalbṛhyamāṇayā bṛhyamāṇābhyām bṛhyamāṇābhiḥ
Dativebṛhyamāṇāyai bṛhyamāṇābhyām bṛhyamāṇābhyaḥ
Ablativebṛhyamāṇāyāḥ bṛhyamāṇābhyām bṛhyamāṇābhyaḥ
Genitivebṛhyamāṇāyāḥ bṛhyamāṇayoḥ bṛhyamāṇānām
Locativebṛhyamāṇāyām bṛhyamāṇayoḥ bṛhyamāṇāsu

Adverb -bṛhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria