Declension table of ?bṛhyamāṇa

Deva

NeuterSingularDualPlural
Nominativebṛhyamāṇam bṛhyamāṇe bṛhyamāṇāni
Vocativebṛhyamāṇa bṛhyamāṇe bṛhyamāṇāni
Accusativebṛhyamāṇam bṛhyamāṇe bṛhyamāṇāni
Instrumentalbṛhyamāṇena bṛhyamāṇābhyām bṛhyamāṇaiḥ
Dativebṛhyamāṇāya bṛhyamāṇābhyām bṛhyamāṇebhyaḥ
Ablativebṛhyamāṇāt bṛhyamāṇābhyām bṛhyamāṇebhyaḥ
Genitivebṛhyamāṇasya bṛhyamāṇayoḥ bṛhyamāṇānām
Locativebṛhyamāṇe bṛhyamāṇayoḥ bṛhyamāṇeṣu

Compound bṛhyamāṇa -

Adverb -bṛhyamāṇam -bṛhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria