Declension table of ?bṛhya

Deva

NeuterSingularDualPlural
Nominativebṛhyam bṛhye bṛhyāṇi
Vocativebṛhya bṛhye bṛhyāṇi
Accusativebṛhyam bṛhye bṛhyāṇi
Instrumentalbṛhyeṇa bṛhyābhyām bṛhyaiḥ
Dativebṛhyāya bṛhyābhyām bṛhyebhyaḥ
Ablativebṛhyāt bṛhyābhyām bṛhyebhyaḥ
Genitivebṛhyasya bṛhyayoḥ bṛhyāṇām
Locativebṛhye bṛhyayoḥ bṛhyeṣu

Compound bṛhya -

Adverb -bṛhyam -bṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria