Declension table of ?bṛhya

Deva

MasculineSingularDualPlural
Nominativebṛhyaḥ bṛhyau bṛhyāḥ
Vocativebṛhya bṛhyau bṛhyāḥ
Accusativebṛhyam bṛhyau bṛhyān
Instrumentalbṛhyeṇa bṛhyābhyām bṛhyaiḥ bṛhyebhiḥ
Dativebṛhyāya bṛhyābhyām bṛhyebhyaḥ
Ablativebṛhyāt bṛhyābhyām bṛhyebhyaḥ
Genitivebṛhyasya bṛhyayoḥ bṛhyāṇām
Locativebṛhye bṛhyayoḥ bṛhyeṣu

Compound bṛhya -

Adverb -bṛhyam -bṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria