Declension table of ?bṛhitavatī

Deva

FeminineSingularDualPlural
Nominativebṛhitavatī bṛhitavatyau bṛhitavatyaḥ
Vocativebṛhitavati bṛhitavatyau bṛhitavatyaḥ
Accusativebṛhitavatīm bṛhitavatyau bṛhitavatīḥ
Instrumentalbṛhitavatyā bṛhitavatībhyām bṛhitavatībhiḥ
Dativebṛhitavatyai bṛhitavatībhyām bṛhitavatībhyaḥ
Ablativebṛhitavatyāḥ bṛhitavatībhyām bṛhitavatībhyaḥ
Genitivebṛhitavatyāḥ bṛhitavatyoḥ bṛhitavatīnām
Locativebṛhitavatyām bṛhitavatyoḥ bṛhitavatīṣu

Compound bṛhitavati - bṛhitavatī -

Adverb -bṛhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria