Declension table of ?bṛhita

Deva

NeuterSingularDualPlural
Nominativebṛhitam bṛhite bṛhitāni
Vocativebṛhita bṛhite bṛhitāni
Accusativebṛhitam bṛhite bṛhitāni
Instrumentalbṛhitena bṛhitābhyām bṛhitaiḥ
Dativebṛhitāya bṛhitābhyām bṛhitebhyaḥ
Ablativebṛhitāt bṛhitābhyām bṛhitebhyaḥ
Genitivebṛhitasya bṛhitayoḥ bṛhitānām
Locativebṛhite bṛhitayoḥ bṛhiteṣu

Compound bṛhita -

Adverb -bṛhitam -bṛhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria