सुबन्तावली ?बृहत्सूर्यसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमाबृहत्सूर्यसिद्धान्तः बृहत्सूर्यसिद्धान्तौ बृहत्सूर्यसिद्धान्ताः
सम्बोधनम्बृहत्सूर्यसिद्धान्त बृहत्सूर्यसिद्धान्तौ बृहत्सूर्यसिद्धान्ताः
द्वितीयाबृहत्सूर्यसिद्धान्तम् बृहत्सूर्यसिद्धान्तौ बृहत्सूर्यसिद्धान्तान्
तृतीयाबृहत्सूर्यसिद्धान्तेन बृहत्सूर्यसिद्धान्ताभ्याम् बृहत्सूर्यसिद्धान्तैः बृहत्सूर्यसिद्धान्तेभिः
चतुर्थीबृहत्सूर्यसिद्धान्ताय बृहत्सूर्यसिद्धान्ताभ्याम् बृहत्सूर्यसिद्धान्तेभ्यः
पञ्चमीबृहत्सूर्यसिद्धान्तात् बृहत्सूर्यसिद्धान्ताभ्याम् बृहत्सूर्यसिद्धान्तेभ्यः
षष्ठीबृहत्सूर्यसिद्धान्तस्य बृहत्सूर्यसिद्धान्तयोः बृहत्सूर्यसिद्धान्तानाम्
सप्तमीबृहत्सूर्यसिद्धान्ते बृहत्सूर्यसिद्धान्तयोः बृहत्सूर्यसिद्धान्तेषु

समास बृहत्सूर्यसिद्धान्त

अव्यय ॰बृहत्सूर्यसिद्धान्तम् ॰बृहत्सूर्यसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria