Declension table of bṛhatsaṃhitāvivṛti

Deva

FeminineSingularDualPlural
Nominativebṛhatsaṃhitāvivṛtiḥ bṛhatsaṃhitāvivṛtī bṛhatsaṃhitāvivṛtayaḥ
Vocativebṛhatsaṃhitāvivṛte bṛhatsaṃhitāvivṛtī bṛhatsaṃhitāvivṛtayaḥ
Accusativebṛhatsaṃhitāvivṛtim bṛhatsaṃhitāvivṛtī bṛhatsaṃhitāvivṛtīḥ
Instrumentalbṛhatsaṃhitāvivṛtyā bṛhatsaṃhitāvivṛtibhyām bṛhatsaṃhitāvivṛtibhiḥ
Dativebṛhatsaṃhitāvivṛtyai bṛhatsaṃhitāvivṛtaye bṛhatsaṃhitāvivṛtibhyām bṛhatsaṃhitāvivṛtibhyaḥ
Ablativebṛhatsaṃhitāvivṛtyāḥ bṛhatsaṃhitāvivṛteḥ bṛhatsaṃhitāvivṛtibhyām bṛhatsaṃhitāvivṛtibhyaḥ
Genitivebṛhatsaṃhitāvivṛtyāḥ bṛhatsaṃhitāvivṛteḥ bṛhatsaṃhitāvivṛtyoḥ bṛhatsaṃhitāvivṛtīnām
Locativebṛhatsaṃhitāvivṛtyām bṛhatsaṃhitāvivṛtau bṛhatsaṃhitāvivṛtyoḥ bṛhatsaṃhitāvivṛtiṣu

Compound bṛhatsaṃhitāvivṛti -

Adverb -bṛhatsaṃhitāvivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria