Declension table of bṛhatsaṃhitā

Deva

FeminineSingularDualPlural
Nominativebṛhatsaṃhitā bṛhatsaṃhite bṛhatsaṃhitāḥ
Vocativebṛhatsaṃhite bṛhatsaṃhite bṛhatsaṃhitāḥ
Accusativebṛhatsaṃhitām bṛhatsaṃhite bṛhatsaṃhitāḥ
Instrumentalbṛhatsaṃhitayā bṛhatsaṃhitābhyām bṛhatsaṃhitābhiḥ
Dativebṛhatsaṃhitāyai bṛhatsaṃhitābhyām bṛhatsaṃhitābhyaḥ
Ablativebṛhatsaṃhitāyāḥ bṛhatsaṃhitābhyām bṛhatsaṃhitābhyaḥ
Genitivebṛhatsaṃhitāyāḥ bṛhatsaṃhitayoḥ bṛhatsaṃhitānām
Locativebṛhatsaṃhitāyām bṛhatsaṃhitayoḥ bṛhatsaṃhitāsu

Adverb -bṛhatsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria