सुबन्तावली ?बृहत्परिभाषासङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाबृहत्परिभाषासङ्ग्रहः बृहत्परिभाषासङ्ग्रहौ बृहत्परिभाषासङ्ग्रहाः
सम्बोधनम्बृहत्परिभाषासङ्ग्रह बृहत्परिभाषासङ्ग्रहौ बृहत्परिभाषासङ्ग्रहाः
द्वितीयाबृहत्परिभाषासङ्ग्रहम् बृहत्परिभाषासङ्ग्रहौ बृहत्परिभाषासङ्ग्रहान्
तृतीयाबृहत्परिभाषासङ्ग्रहेण बृहत्परिभाषासङ्ग्रहाभ्याम् बृहत्परिभाषासङ्ग्रहैः बृहत्परिभाषासङ्ग्रहेभिः
चतुर्थीबृहत्परिभाषासङ्ग्रहाय बृहत्परिभाषासङ्ग्रहाभ्याम् बृहत्परिभाषासङ्ग्रहेभ्यः
पञ्चमीबृहत्परिभाषासङ्ग्रहात् बृहत्परिभाषासङ्ग्रहाभ्याम् बृहत्परिभाषासङ्ग्रहेभ्यः
षष्ठीबृहत्परिभाषासङ्ग्रहस्य बृहत्परिभाषासङ्ग्रहयोः बृहत्परिभाषासङ्ग्रहाणाम्
सप्तमीबृहत्परिभाषासङ्ग्रहे बृहत्परिभाषासङ्ग्रहयोः बृहत्परिभाषासङ्ग्रहेषु

समास बृहत्परिभाषासङ्ग्रह

अव्यय ॰बृहत्परिभाषासङ्ग्रहम् ॰बृहत्परिभाषासङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria