Declension table of bṛhatī

Deva

FeminineSingularDualPlural
Nominativebṛhatī bṛhatyau bṛhatyaḥ
Vocativebṛhati bṛhatyau bṛhatyaḥ
Accusativebṛhatīm bṛhatyau bṛhatīḥ
Instrumentalbṛhatyā bṛhatībhyām bṛhatībhiḥ
Dativebṛhatyai bṛhatībhyām bṛhatībhyaḥ
Ablativebṛhatyāḥ bṛhatībhyām bṛhatībhyaḥ
Genitivebṛhatyāḥ bṛhatyoḥ bṛhatīnām
Locativebṛhatyām bṛhatyoḥ bṛhatīṣu

Compound bṛhati - bṛhatī -

Adverb -bṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria